II श्री सूर्याय नमः II - ॥ सूर्याष्टक स्तोत्र॥

Started by Atul Kaviraje, August 08, 2021, 09:41:15 AM

Previous topic - Next topic

Atul Kaviraje

                                   II श्री सूर्याय नमः II
                                  -------------------

मित्र/मैत्रिणींनो,

     आज रविवार. श्री सूर्य-देवाचा वार. आज ऐकुया सूर्याष्टक स्तोत्र. 


                                  ॥ सूर्याष्टक स्तोत्र॥
                                 -----------------


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ॥१॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्‌ ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥२॥

लोहितं रथमारूढं सर्वलोकपितामहम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥३॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥४॥

बृंहितं तेज:पुंजं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्‌ ॥५॥

बन्धुकपुष्पसंकाशं हारकुण्डलभूषितम्‌ ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥६॥

तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥७॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्‌ ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌ ॥८॥

    इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्‌ ।


       (साभार आणि सौजन्य-संदर्भ-मायबोली .कॉम)
     -----------------------------------------


-----संकलन
-----श्री अतुल एस परब(अतुल कवीराजे)
-----दिनांक-08.08.2021-रविवार.